Original

अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ २६ ॥

Segmented

अभिवाद्य च धर्म-आत्मा रामो भ्राता च लक्ष्मणः सुग्रीवो वानराः च एव जग्मुः संहृषित-मानसाः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
संहृषित संहृष् pos=va,comp=y,f=part
मानसाः मानस pos=a,g=m,c=1,n=p