Original

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ।समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ २५ ॥

Segmented

ततो रामः सह भ्रात्रा लक्ष्मणेन कृत-अञ्जलिः समुद्दिश्य महात्मानस् तान् ऋषीन् अभ्यवादयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
समुद्दिश्य समुद्दिश् pos=vi
महात्मानस् महात्मन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan