Original

प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् ।न तेषामशुभं किंचिच्छरीरे राम दृश्यते ॥ २४ ॥

Segmented

प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावितात्मनाम् न तेषाम् अशुभम् किंचिच् छरीरे राम दृश्यते

Analysis

Word Lemma Parse
प्रणमन्ति प्रणम् pos=v,p=3,n=p,l=lat
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अशुभम् अशुभ pos=n,g=n,c=1,n=s
किंचिच् कश्चित् pos=n,g=n,c=1,n=s
छरीरे शरीर pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat