Original

कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघवः ।लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ २३ ॥

Segmented

कुरु प्रणामम् धर्म-आत्मन् तान् समुद्दिश्य राघवः लक्ष्मणेन सह भ्रात्रा प्रयतः संयत-अञ्जलिः

Analysis

Word Lemma Parse
कुरु कृ pos=v,p=2,n=s,l=lot
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
समुद्दिश्य समुद्दिश् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
संयत संयम् pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s