Original

त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते ।वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः ॥ २२ ॥

Segmented

त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्य् एष प्रदृश्यते वेष्टयन्न् इव वृक्ष-अग्रान् कपोत-अङ्ग-अरुणः घनः

Analysis

Word Lemma Parse
त्रेताग्नयो त्रेताग्नि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
दीप्यन्ते दीप् pos=v,p=3,n=p,l=lat
धूमो धूम pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
वेष्टयन्न् वेष्टय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वृक्ष वृक्ष pos=n,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
कपोत कपोत pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
अरुणः अरुण pos=a,g=m,c=1,n=s
घनः घन pos=a,g=m,c=1,n=s