Original

विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः ।तूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव ॥ २१ ॥

Segmented

विभूषण-रवाः च अत्र श्रूयन्ते सकल-अक्षराः तूर्य-गीत-स्वनाः च अपि गन्धो दिव्यः च राघव

Analysis

Word Lemma Parse
विभूषण विभूषण pos=n,comp=y
रवाः रव pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
सकल सकल pos=a,comp=y
अक्षराः अक्षर pos=n,g=m,c=1,n=p
तूर्य तूर्य pos=n,comp=y
गीत गीत pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
गन्धो गन्ध pos=n,g=m,c=1,n=s
दिव्यः दिव्य pos=a,g=m,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s