Original

समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।शरांश्चादित्य संकाशान्गृहीत्वा रणसाधकान् ॥ २ ॥

Segmented

समुद्यम्य महच् चापम् रामः काञ्चन-भूषितम् शरांः च आदित्य-संकाशान् गृहीत्वा रण-साधक

Analysis

Word Lemma Parse
समुद्यम्य समुद्यम् pos=vi
महच् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आदित्य आदित्य pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
रण रण pos=n,comp=y
साधक साधक pos=a,g=,c=2,n=p