Original

सप्तरात्रकृताहारा वायुना वनवासिनः ।दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ १८ ॥

Segmented

सप्तरात्र-कृत-आहाराः वायुना वन-वासिनः दिवम् वर्ष-शतैः याताः सप्तभिः स कलेवराः

Analysis

Word Lemma Parse
सप्तरात्र सप्तरात्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आहाराः आहार pos=n,g=m,c=1,n=p
वायुना वायु pos=n,g=m,c=3,n=s
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
याताः या pos=va,g=m,c=1,n=p,f=part
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
pos=i
कलेवराः कलेवर pos=n,g=m,c=1,n=p