Original

अत्र सप्तजना नाम मुनयः संशितव्रताः ।सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ १७ ॥

Segmented

अत्र सप्तजना नाम मुनयः संशित-व्रताः सप्त एव आसन् अधःशीर्षा नियतम् जल-शायिनः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सप्तजना सप्तजन pos=n,g=m,c=1,n=p
नाम नाम pos=i
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
अधःशीर्षा अधःशीर्ष pos=a,g=m,c=1,n=p
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
जल जल pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=1,n=p