Original

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ॥ १५ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः गच्छन्न् एव आचचक्षे ऽथ सुग्रीवस् तन् महद् वनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s