Original

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम ।कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १४ ॥

Segmented

किम् एतज् ज्ञातुम् इच्छामि सखे कौतूहलम् मम कौतूहल-अपनयनम् कर्तुम् इच्छाम्य् अहम् त्वया

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
एतज् एतद् pos=n,g=n,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सखे सखि pos=n,g=,c=8,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कौतूहल कौतूहल pos=n,comp=y
अपनयनम् अपनयन pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छाम्य् इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s