Original

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥ १३ ॥

Segmented

एष मेघ इव आकाशे वृक्ष-षण्डः प्रकाशते मेघ-संघात-विपुलः पर्यन्त-कदली-वृतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
वृक्ष वृक्ष pos=n,comp=y
षण्डः षण्ड pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
मेघ मेघ pos=n,comp=y
संघात संघात pos=n,comp=y
विपुलः विपुल pos=a,g=m,c=1,n=s
पर्यन्त पर्यन्त pos=n,comp=y
कदली कदल pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part