Original

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ १२ ॥

Segmented

तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनन्दनः द्रुम-षण्डम् वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
द्रुम द्रुम pos=n,comp=y
षण्डम् षण्ड pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan