Original

वने वनचरांश्चान्यान्खेचरांश्च विहंगमान् ।पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ ११ ॥

Segmented

वने वन-चरान् च अन्यान् खेचरांः च विहंगमान् पश्यन्तस् त्वरिता जग्मुः सुग्रीव-वश-वर्तिनः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
चरान् चर pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
खेचरांः खेचर pos=n,g=m,c=2,n=p
pos=i
विहंगमान् विहंगम pos=n,g=m,c=2,n=p
पश्यन्तस् दृश् pos=va,g=m,c=1,n=p,f=part
त्वरिता त्वरित pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
सुग्रीव सुग्रीव pos=n,comp=y
वश वश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p