Original

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः ॥ १० ॥

Segmented

तटाक-वैरिन् च अपि शुक्ल-दन्त-विभूषितान् घोरान् एकचरान् वन्यान् द्विरदान् कूल-घातिनः

Analysis

Word Lemma Parse
तटाक तटाक pos=n,comp=y
वैरिन् वैरिन् pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
शुक्ल शुक्ल pos=a,comp=y
दन्त दन्त pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part
घोरान् घोर pos=a,g=m,c=2,n=p
एकचरान् एकचर pos=n,g=m,c=2,n=p
वन्यान् वन्य pos=a,g=m,c=2,n=p
द्विरदान् द्विरद pos=n,g=m,c=2,n=p
कूल कूल pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=2,n=p