Original

ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १ ॥

Segmented

ऋश्यमूकात् स धर्म-आत्मा किष्किन्धाम् लक्ष्मण-अग्रजः जगाम सह सुग्रीवः वालिन्-विक्रम-पालिताम्

Analysis

Word Lemma Parse
ऋश्यमूकात् ऋश्यमूक pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part