Original

येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥

Segmented

येन सप्त महा-सालाः गिरिः भूमिः च दारिताः बाणेन एकेन काकुत्स्थ स्थाता ते को रण-अग्रात्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
सालाः साल pos=n,g=m,c=1,n=p
गिरिः गिरि pos=n,g=m,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
दारिताः दारय् pos=va,g=m,c=1,n=p,f=part
बाणेन बाण pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
स्थाता स्थातृ pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
को pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s