Original

सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ ।समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥

Segmented

स इन्द्रान् अपि सुरान् सर्वांस् त्वम् बाणैः पुरुष-ऋषभ समर्थः समरे हन्तुम् किम् पुनः वालिनम् प्रभो

Analysis

Word Lemma Parse
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
सुरान् सुर pos=n,g=m,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
हन्तुम् हन् pos=vi
किम् किम् pos=i
पुनः पुनर् pos=i
वालिनम् वालिन् pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s