Original

स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥ ६ ॥

Segmented

स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृ-भूषणः सुग्रीवः परम-प्रीतः राघवाय कृत-अञ्जलिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रलम्बीकृ प्रलम्बीकृ pos=va,comp=y,f=part
भूषणः भूषण pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
राघवाय राघव pos=n,g=m,c=4,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s