Original

तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुंगवः ।रामस्य शरवेगेन विस्मयं परमं गतः ॥ ५ ॥

Segmented

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानर-पुंगवः रामस्य शर-वेगेन विस्मयम् परमम् गतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
सप्त सप्तन् pos=n,g=n,c=2,n=s
निर्भिन्नान् निर्भिद् pos=va,g=m,c=2,n=p,f=part
सालान् साल pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part