Original

प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः ।निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥ ४ ॥

Segmented

प्रविष्टस् तु मुहूर्तेन रसाम् भित्त्वा महा-जवः निष्पत्य च पुनस् तूर्णम् स्व-तूणीम् प्रविवेश ह

Analysis

Word Lemma Parse
प्रविष्टस् प्रविश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
रसाम् रसा pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s
निष्पत्य निष्पत् pos=vi
pos=i
पुनस् पुनर् pos=i
तूर्णम् तूर्णम् pos=i
स्व स्व pos=a,comp=y
तूणीम् तूणी pos=n,g=f,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i