Original

विभ्राजमानो वपुषा रामवाक्यसमाहितः ।जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ ३८ ॥

Segmented

विभ्राजमानो वपुषा राम-वाक्य-समाहितः जगाम सह रामेण किष्किन्धाम् वालिन्-पालिताम्

Analysis

Word Lemma Parse
विभ्राजमानो विभ्राज् pos=va,g=m,c=1,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
राम राम pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
समाहितः समाहित pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
रामेण राम pos=n,g=m,c=3,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
वालिन् वालिन् pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part