Original

ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् ।लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ ३६ ॥

Segmented

ततो गिरि-तटे जाताम् उत्पाट्य कुसुम-आयुताम् लक्ष्मणो गजपुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गिरि गिरि pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
उत्पाट्य उत्पाटय् pos=vi
कुसुम कुसुम pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
गजपुष्पीम् गजपुष्पी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan