Original

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ।येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥ ३४ ॥

Segmented

अभिज्ञानम् कुरुष्व त्वम् आत्मनो वानर-ईश्वर येन त्वाम् अभिजानीयाम् द्वन्द्व-युद्धम् उपागतम्

Analysis

Word Lemma Parse
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
वानर वानर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिजानीयाम् अभिज्ञा pos=v,p=1,n=s,l=vidhilin
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part