Original

एतन्मुहूर्ते तु मया पश्य वालिनमाहवे ।निरस्तमिषुणैकेन वेष्टमानं महीतले ॥ ३३ ॥

Segmented

एतद्-मुहूर्ते तु मया पश्य वालिनम् आहवे निरस्तम् इष्वा एकेन वेष्टमानम् मही-तले

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
वालिनम् वालिन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
निरस्तम् निरस् pos=va,g=m,c=2,n=s,f=part
इष्वा इषु pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
वेष्टमानम् वेष्ट् pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s