Original

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ।नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ॥ ३२ ॥

Segmented

ततो ऽहम् रूप-सादृश्यात् मोहितो वानर-उत्तम न उत्सृजामि महा-वेगम् शरम् शत्रु-निबर्हणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
रूप रूप pos=n,comp=y
सादृश्यात् सादृश्य pos=n,g=n,c=5,n=s
मोहितो मोहय् pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
pos=i
उत्सृजामि उत्सृज् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=m,c=2,n=s