Original

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥ ३१ ॥

Segmented

स्वरेण वर्चसा च एव प्रेक्षितेन च वानर विक्रमेण च वाक्यैः च व्यक्तिम् वाम् न उपलक्षये

Analysis

Word Lemma Parse
स्वरेण स्वर pos=n,g=m,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
प्रेक्षितेन प्रेक्षित pos=n,g=n,c=3,n=s
pos=i
वानर वानर pos=n,g=m,c=8,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
pos=i
व्यक्तिम् व्यक्ति pos=n,g=f,c=2,n=s
वाम् त्वद् pos=n,g=,c=6,n=d
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat