Original

अलंकारेण वेषेण प्रमाणेन गतेन च ।त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ ३० ॥

Segmented

अलंकारेण वेषेण प्रमाणेन गतेन च त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम्

Analysis

Word Lemma Parse
अलंकारेण अलंकार pos=n,g=m,c=3,n=s
वेषेण वेष pos=n,g=m,c=3,n=s
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
गतेन गत pos=n,g=n,c=3,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
pos=i
सदृशौ सदृश pos=a,g=m,c=1,n=d
स्थः अस् pos=v,p=2,n=d,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s