Original

सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् ।कारणं येन बाणोऽयं न मया स विसर्जितः ॥ २९ ॥

Segmented

सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् कारणम् येन बाणो ऽयम् न मया स विसर्जितः

Analysis

Word Lemma Parse
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
व्यपनीयताम् व्यपनी pos=v,p=3,n=s,l=lot
कारणम् कारण pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
बाणो बाण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विसर्जितः विसर्जय् pos=va,g=m,c=1,n=s,f=part