Original

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ २८ ॥

Segmented

तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः करुणम् दीनया वाचा राघवः पुनः अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एवम् एवम् pos=i
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
दीनया दीन pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan