Original

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ।वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥ २७ ॥

Segmented

ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः वालिनम् न निहन्मि इति ततो न अहम् इतो व्रजे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
वेलाम् वेला pos=n,g=f,c=2,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
इति इति pos=i
ततो ततस् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इतो इतस् pos=i
व्रजे व्रज् pos=v,p=1,n=s,l=lat