Original

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ २६ ॥

Segmented

आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम्

Analysis

Word Lemma Parse
आह्वयस्व आह्वा pos=v,p=2,n=s,l=lot
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
उक्त्वा वच् pos=vi
दर्शयित्वा दर्शय् pos=vi
pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
वैरिणा वैरिन् pos=n,g=m,c=3,n=s
घातयित्वा घातय् pos=vi
pos=i
किम् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part