Original

राघवोऽपि सह भ्रात्रा सह चैव हनूमता ।तदेव वनमागच्छत्सुग्रीवो यत्र वानरः ॥ २४ ॥

Segmented

राघवो ऽपि सह भ्रात्रा सह च एव हनूमता तद् एव वनम् आगच्छत् सुग्रीवो यत्र वानरः

Analysis

Word Lemma Parse
राघवो राघव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सह सह pos=i
pos=i
एव एव pos=i
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
वनम् वन pos=n,g=n,c=2,n=s
आगच्छत् आगम् pos=va,g=m,c=1,n=s,f=part
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वानरः वानर pos=n,g=m,c=1,n=s