Original

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः ।मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ॥ २३ ॥

Segmented

तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप-भयात् ततः मुक्तो ह्य् असि त्वम् इत्य् उक्त्वा स निवृत्तो महा-बलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
वाली वालिन् pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
ततः ततस् pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s