Original

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ।अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे ॥ २१ ॥

Segmented

एतस्मिन्न् अन्तरे भग्नः सुग्रीवस् तेन वालिना अपश्यन् राघवम् नाथम् ऋश्यमूकम् प्रदुद्रुवे

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
प्रदुद्रुवे प्रद्रु pos=v,p=3,n=s,l=lit