Original

यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः ।ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् ॥ २० ॥

Segmented

यन् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः ततो न कृतवान् बुद्धिम् मोक्तुम् अन्त-करम् शरम्

Analysis

Word Lemma Parse
यन् यत् pos=i
pos=i
अवगच्छत् अवगम् pos=v,p=3,n=s,l=lan
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
राघवः राघव pos=n,g=m,c=1,n=s
ततो ततस् pos=i
pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
मोक्तुम् मुच् pos=vi
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s