Original

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः ॥ २ ॥

Segmented

स गृहीत्वा धनुः घोरम् शरम् एकम् च मानदः सालान् उद्दिश्य चिक्षेप ज्या-स्वनैः पूरयन् दिशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
मानदः मानद pos=a,g=m,c=1,n=s
सालान् साल pos=n,g=m,c=2,n=p
उद्दिश्य उद्दिश् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
ज्या ज्या pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p