Original

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ।अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥ १९ ॥

Segmented

ततो रामो धनुष्पाणिस् ताव् उभौ समुदीक्ष्य तु अन्योन्य-सदृशौ वीराव् उभौ देवाव् इव अश्विनौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
धनुष्पाणिस् धनुष्पाणि pos=a,g=m,c=1,n=s
ताव् तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
समुदीक्ष्य समुदीक्ष् pos=vi
तु तु pos=i
अन्योन्य अन्योन्य pos=n,comp=y
सदृशौ सदृश pos=a,g=m,c=2,n=d
वीराव् वीर pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
देवाव् देव pos=n,g=m,c=2,n=d
इव इव pos=i
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d