Original

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ।जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ॥ १८ ॥

Segmented

तलैः अशनि-कल्पैः च वज्र-कल्पैः च मुष्टिभिः जघ्नतुः समरे ऽन्योन्यम् भ्रातरौ क्रोध-मूर्छितौ

Analysis

Word Lemma Parse
तलैः तल pos=n,g=m,c=3,n=p
अशनि अशनि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
वज्र वज्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
समरे समर pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
क्रोध क्रोध pos=n,comp=y
मूर्छितौ मूर्छय् pos=va,g=m,c=1,n=d,f=part