Original

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ।गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥ १७ ॥

Segmented

ततः सु तुमुलम् युद्धम् वालिन्-सुग्रीवयोः अभूत् गगने ग्रहयोः घोरम् बुध-अङ्गारकयोः इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
वालिन् वालिन् pos=n,comp=y
सुग्रीवयोः सुग्रीव pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun
गगने गगन pos=n,g=n,c=7,n=s
ग्रहयोः ग्रह pos=n,g=m,c=6,n=d
घोरम् घोर pos=a,g=n,c=1,n=s
बुध बुध pos=n,comp=y
अङ्गारकयोः अङ्गारक pos=n,g=m,c=6,n=d
इव इव pos=i