Original

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ॥ १६ ॥

Segmented

तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धो वाली महा-बलः निष्पपात सु संरब्धः भास्करो अस्त-तटात् इव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
भास्करो भास्कर pos=n,g=m,c=1,n=s
अस्त अस्त pos=n,comp=y
तटात् तट pos=n,g=m,c=5,n=s
इव इव pos=i