Original

सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् ।गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥

Segmented

सुग्रीवो व्यनदद् घोरम् वालिनो ह्वान-कारणात् गाढम् परिहितो वेगान् नादैः भिन्दन्न् इव अम्बरम्

Analysis

Word Lemma Parse
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=2,n=s
वालिनो वालिन् pos=n,g=m,c=6,n=s
ह्वान ह्वान pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
गाढम् गाढम् pos=i
परिहितो परिधा pos=va,g=m,c=1,n=s,f=part
वेगान् वेग pos=n,g=m,c=5,n=s
नादैः नाद pos=n,g=m,c=3,n=p
भिन्दन्न् भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s