Original

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने ॥ १४ ॥

Segmented

सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् वृक्षैः आत्मानम् आवृत्य व्यतिष्ठन् गहने वने

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
गत्वा गम् pos=vi
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s