Original

अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ १३ ॥

Segmented

अस्माद् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतः गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ-गन्धिनम्

Analysis

Word Lemma Parse
अस्माद् इदम् pos=n,g=n,c=5,n=s
गच्छाम गम् pos=v,p=1,n=p,l=lot
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रतः अग्रतस् pos=i
गत्वा गम् pos=vi
pos=i
आह्वय आह्वा pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
गन्धिनम् गन्धिन् pos=a,g=m,c=2,n=s