Original

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२ ॥

Segmented

ततो रामः परिष्वज्य सुग्रीवम् प्रिय-दर्शनम् प्रत्युवाच महा-प्राज्ञः लक्ष्मण-अनुमतम् वचः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुमतम् अनुमन् pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s