Original

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११ ॥

Segmented

तम् अद्य एव प्रिय-अर्थम् मे वैरिणम् भ्रातृ-रूपिणम् वालिनम् जहि काकुत्स्थ मया बद्धो ऽयम् अञ्जलिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s