Original

अद्य मे विगतः शोकः प्रीतिरद्य परा मम ।सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥

Segmented

अद्य मे विगतः शोकः प्रीतिः अद्य परा मम सुहृदम् त्वाम् समासाद्य महा-इन्द्र-वरुण-उपमम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
विगतः विगम् pos=va,g=m,c=1,n=s,f=part
शोकः शोक pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
परा पर pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s