Original

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥

Segmented

एतच् च वचनम् श्रुत्वा सुग्रीवेण सुभाषितम् प्रत्यय-अर्थम् महा-तेजाः रामो जग्राह कार्मुकम्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
सुभाषितम् सुभाषित pos=a,g=n,c=2,n=s
प्रत्यय प्रत्यय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s