Original

ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् ।मम युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ ९ ॥

Segmented

ऊर्मिमन्तम् अतिक्रम्य सागरम् रत्न-संचयम् मम युद्धम् प्रयच्छ इति तम् उवाच महा-अर्णवम्

Analysis

Word Lemma Parse
ऊर्मिमन्तम् ऊर्मिमत् pos=a,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
सागरम् सागर pos=n,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s