Original

बहवः सारवन्तश्च वनेषु विविधा द्रुमाः ।वालिना तरसा भग्ना बलं प्रथयतात्मनः ॥ ६ ॥

Segmented

बहवः सारवन्तः च वनेषु विविधा द्रुमाः वालिना तरसा भग्ना बलम् प्रथय् आत्मनः

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
सारवन्तः सारवत् pos=a,g=m,c=1,n=p
pos=i
वनेषु वन pos=n,g=n,c=7,n=p
विविधा विविध pos=a,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
वालिना वालिन् pos=n,g=m,c=3,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
बलम् बल pos=n,g=n,c=2,n=s
प्रथय् प्रथय् pos=va,g=m,c=3,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s